गडत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडत् / गडद्
गडन्ती
गडन्ति
सम्बोधन
गडत् / गडद्
गडन्ती
गडन्ति
द्वितीया
गडत् / गडद्
गडन्ती
गडन्ति
तृतीया
गडता
गडद्भ्याम्
गडद्भिः
चतुर्थी
गडते
गडद्भ्याम्
गडद्भ्यः
पञ्चमी
गडतः
गडद्भ्याम्
गडद्भ्यः
षष्ठी
गडतः
गडतोः
गडताम्
सप्तमी
गडति
गडतोः
गडत्सु
 
एक
द्वि
बहु
प्रथमा
गडत् / गडद्
गडन्ती
गडन्ति
सम्बोधन
गडत् / गडद्
गडन्ती
गडन्ति
द्वितीया
गडत् / गडद्
गडन्ती
गडन्ति
तृतीया
गडता
गडद्भ्याम्
गडद्भिः
चतुर्थी
गडते
गडद्भ्याम्
गडद्भ्यः
पञ्चमी
गडतः
गडद्भ्याम्
गडद्भ्यः
षष्ठी
गडतः
गडतोः
गडताम्
सप्तमी
गडति
गडतोः
गडत्सु


अन्याः