गञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गञ्जितः
गञ्जितौ
गञ्जिताः
सम्बोधन
गञ्जित
गञ्जितौ
गञ्जिताः
द्वितीया
गञ्जितम्
गञ्जितौ
गञ्जितान्
तृतीया
गञ्जितेन
गञ्जिताभ्याम्
गञ्जितैः
चतुर्थी
गञ्जिताय
गञ्जिताभ्याम्
गञ्जितेभ्यः
पञ्चमी
गञ्जितात् / गञ्जिताद्
गञ्जिताभ्याम्
गञ्जितेभ्यः
षष्ठी
गञ्जितस्य
गञ्जितयोः
गञ्जितानाम्
सप्तमी
गञ्जिते
गञ्जितयोः
गञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
गञ्जितः
गञ्जितौ
गञ्जिताः
सम्बोधन
गञ्जित
गञ्जितौ
गञ्जिताः
द्वितीया
गञ्जितम्
गञ्जितौ
गञ्जितान्
तृतीया
गञ्जितेन
गञ्जिताभ्याम्
गञ्जितैः
चतुर्थी
गञ्जिताय
गञ्जिताभ्याम्
गञ्जितेभ्यः
पञ्चमी
गञ्जितात् / गञ्जिताद्
गञ्जिताभ्याम्
गञ्जितेभ्यः
षष्ठी
गञ्जितस्य
गञ्जितयोः
गञ्जितानाम्
सप्तमी
गञ्जिते
गञ्जितयोः
गञ्जितेषु


अन्याः