गञ्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गञ्जितवत् / गञ्जितवद्
गञ्जितवती
गञ्जितवन्ति
सम्बोधन
गञ्जितवत् / गञ्जितवद्
गञ्जितवती
गञ्जितवन्ति
द्वितीया
गञ्जितवत् / गञ्जितवद्
गञ्जितवती
गञ्जितवन्ति
तृतीया
गञ्जितवता
गञ्जितवद्भ्याम्
गञ्जितवद्भिः
चतुर्थी
गञ्जितवते
गञ्जितवद्भ्याम्
गञ्जितवद्भ्यः
पञ्चमी
गञ्जितवतः
गञ्जितवद्भ्याम्
गञ्जितवद्भ्यः
षष्ठी
गञ्जितवतः
गञ्जितवतोः
गञ्जितवताम्
सप्तमी
गञ्जितवति
गञ्जितवतोः
गञ्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
गञ्जितवत् / गञ्जितवद्
गञ्जितवती
गञ्जितवन्ति
सम्बोधन
गञ्जितवत् / गञ्जितवद्
गञ्जितवती
गञ्जितवन्ति
द्वितीया
गञ्जितवत् / गञ्जितवद्
गञ्जितवती
गञ्जितवन्ति
तृतीया
गञ्जितवता
गञ्जितवद्भ्याम्
गञ्जितवद्भिः
चतुर्थी
गञ्जितवते
गञ्जितवद्भ्याम्
गञ्जितवद्भ्यः
पञ्चमी
गञ्जितवतः
गञ्जितवद्भ्याम्
गञ्जितवद्भ्यः
षष्ठी
गञ्जितवतः
गञ्जितवतोः
गञ्जितवताम्
सप्तमी
गञ्जितवति
गञ्जितवतोः
गञ्जितवत्सु


अन्याः