गञ्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गञ्जत् / गञ्जद्
गञ्जन्ती
गञ्जन्ति
सम्बोधन
गञ्जत् / गञ्जद्
गञ्जन्ती
गञ्जन्ति
द्वितीया
गञ्जत् / गञ्जद्
गञ्जन्ती
गञ्जन्ति
तृतीया
गञ्जता
गञ्जद्भ्याम्
गञ्जद्भिः
चतुर्थी
गञ्जते
गञ्जद्भ्याम्
गञ्जद्भ्यः
पञ्चमी
गञ्जतः
गञ्जद्भ्याम्
गञ्जद्भ्यः
षष्ठी
गञ्जतः
गञ्जतोः
गञ्जताम्
सप्तमी
गञ्जति
गञ्जतोः
गञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
गञ्जत् / गञ्जद्
गञ्जन्ती
गञ्जन्ति
सम्बोधन
गञ्जत् / गञ्जद्
गञ्जन्ती
गञ्जन्ति
द्वितीया
गञ्जत् / गञ्जद्
गञ्जन्ती
गञ्जन्ति
तृतीया
गञ्जता
गञ्जद्भ्याम्
गञ्जद्भिः
चतुर्थी
गञ्जते
गञ्जद्भ्याम्
गञ्जद्भ्यः
पञ्चमी
गञ्जतः
गञ्जद्भ्याम्
गञ्जद्भ्यः
षष्ठी
गञ्जतः
गञ्जतोः
गञ्जताम्
सप्तमी
गञ्जति
गञ्जतोः
गञ्जत्सु


अन्याः