गजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गजितव्यः
गजितव्यौ
गजितव्याः
सम्बोधन
गजितव्य
गजितव्यौ
गजितव्याः
द्वितीया
गजितव्यम्
गजितव्यौ
गजितव्यान्
तृतीया
गजितव्येन
गजितव्याभ्याम्
गजितव्यैः
चतुर्थी
गजितव्याय
गजितव्याभ्याम्
गजितव्येभ्यः
पञ्चमी
गजितव्यात् / गजितव्याद्
गजितव्याभ्याम्
गजितव्येभ्यः
षष्ठी
गजितव्यस्य
गजितव्ययोः
गजितव्यानाम्
सप्तमी
गजितव्ये
गजितव्ययोः
गजितव्येषु
 
एक
द्वि
बहु
प्रथमा
गजितव्यः
गजितव्यौ
गजितव्याः
सम्बोधन
गजितव्य
गजितव्यौ
गजितव्याः
द्वितीया
गजितव्यम्
गजितव्यौ
गजितव्यान्
तृतीया
गजितव्येन
गजितव्याभ्याम्
गजितव्यैः
चतुर्थी
गजितव्याय
गजितव्याभ्याम्
गजितव्येभ्यः
पञ्चमी
गजितव्यात् / गजितव्याद्
गजितव्याभ्याम्
गजितव्येभ्यः
षष्ठी
गजितव्यस्य
गजितव्ययोः
गजितव्यानाम्
सप्तमी
गजितव्ये
गजितव्ययोः
गजितव्येषु


अन्याः