गजितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गजितवत् / गजितवद्
गजितवती
गजितवन्ति
सम्बोधन
गजितवत् / गजितवद्
गजितवती
गजितवन्ति
द्वितीया
गजितवत् / गजितवद्
गजितवती
गजितवन्ति
तृतीया
गजितवता
गजितवद्भ्याम्
गजितवद्भिः
चतुर्थी
गजितवते
गजितवद्भ्याम्
गजितवद्भ्यः
पञ्चमी
गजितवतः
गजितवद्भ्याम्
गजितवद्भ्यः
षष्ठी
गजितवतः
गजितवतोः
गजितवताम्
सप्तमी
गजितवति
गजितवतोः
गजितवत्सु
 
एक
द्वि
बहु
प्रथमा
गजितवत् / गजितवद्
गजितवती
गजितवन्ति
सम्बोधन
गजितवत् / गजितवद्
गजितवती
गजितवन्ति
द्वितीया
गजितवत् / गजितवद्
गजितवती
गजितवन्ति
तृतीया
गजितवता
गजितवद्भ्याम्
गजितवद्भिः
चतुर्थी
गजितवते
गजितवद्भ्याम्
गजितवद्भ्यः
पञ्चमी
गजितवतः
गजितवद्भ्याम्
गजितवद्भ्यः
षष्ठी
गजितवतः
गजितवतोः
गजितवताम्
सप्तमी
गजितवति
गजितवतोः
गजितवत्सु


अन्याः