गजत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गजत् / गजद्
गजन्ती
गजन्ति
सम्बोधन
गजत् / गजद्
गजन्ती
गजन्ति
द्वितीया
गजत् / गजद्
गजन्ती
गजन्ति
तृतीया
गजता
गजद्भ्याम्
गजद्भिः
चतुर्थी
गजते
गजद्भ्याम्
गजद्भ्यः
पञ्चमी
गजतः
गजद्भ्याम्
गजद्भ्यः
षष्ठी
गजतः
गजतोः
गजताम्
सप्तमी
गजति
गजतोः
गजत्सु
 
एक
द्वि
बहु
प्रथमा
गजत् / गजद्
गजन्ती
गजन्ति
सम्बोधन
गजत् / गजद्
गजन्ती
गजन्ति
द्वितीया
गजत् / गजद्
गजन्ती
गजन्ति
तृतीया
गजता
गजद्भ्याम्
गजद्भिः
चतुर्थी
गजते
गजद्भ्याम्
गजद्भ्यः
पञ्चमी
गजतः
गजद्भ्याम्
गजद्भ्यः
षष्ठी
गजतः
गजतोः
गजताम्
सप्तमी
गजति
गजतोः
गजत्सु


अन्याः