ख्यातवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ख्यातवत् / ख्यातवद्
ख्यातवती
ख्यातवन्ति
सम्बोधन
ख्यातवत् / ख्यातवद्
ख्यातवती
ख्यातवन्ति
द्वितीया
ख्यातवत् / ख्यातवद्
ख्यातवती
ख्यातवन्ति
तृतीया
ख्यातवता
ख्यातवद्भ्याम्
ख्यातवद्भिः
चतुर्थी
ख्यातवते
ख्यातवद्भ्याम्
ख्यातवद्भ्यः
पञ्चमी
ख्यातवतः
ख्यातवद्भ्याम्
ख्यातवद्भ्यः
षष्ठी
ख्यातवतः
ख्यातवतोः
ख्यातवताम्
सप्तमी
ख्यातवति
ख्यातवतोः
ख्यातवत्सु
 
एक
द्वि
बहु
प्रथमा
ख्यातवत् / ख्यातवद्
ख्यातवती
ख्यातवन्ति
सम्बोधन
ख्यातवत् / ख्यातवद्
ख्यातवती
ख्यातवन्ति
द्वितीया
ख्यातवत् / ख्यातवद्
ख्यातवती
ख्यातवन्ति
तृतीया
ख्यातवता
ख्यातवद्भ्याम्
ख्यातवद्भिः
चतुर्थी
ख्यातवते
ख्यातवद्भ्याम्
ख्यातवद्भ्यः
पञ्चमी
ख्यातवतः
ख्यातवद्भ्याम्
ख्यातवद्भ्यः
षष्ठी
ख्यातवतः
ख्यातवतोः
ख्यातवताम्
सप्तमी
ख्यातवति
ख्यातवतोः
ख्यातवत्सु


अन्याः