खौनत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खौनत् / खौनद्
खौनती
खौनन्ति
सम्बोधन
खौनत् / खौनद्
खौनती
खौनन्ति
द्वितीया
खौनत् / खौनद्
खौनती
खौनन्ति
तृतीया
खौनता
खौनद्भ्याम्
खौनद्भिः
चतुर्थी
खौनते
खौनद्भ्याम्
खौनद्भ्यः
पञ्चमी
खौनतः
खौनद्भ्याम्
खौनद्भ्यः
षष्ठी
खौनतः
खौनतोः
खौनताम्
सप्तमी
खौनति
खौनतोः
खौनत्सु
 
एक
द्वि
बहु
प्रथमा
खौनत् / खौनद्
खौनती
खौनन्ति
सम्बोधन
खौनत् / खौनद्
खौनती
खौनन्ति
द्वितीया
खौनत् / खौनद्
खौनती
खौनन्ति
तृतीया
खौनता
खौनद्भ्याम्
खौनद्भिः
चतुर्थी
खौनते
खौनद्भ्याम्
खौनद्भ्यः
पञ्चमी
खौनतः
खौनद्भ्याम्
खौनद्भ्यः
षष्ठी
खौनतः
खौनतोः
खौनताम्
सप्तमी
खौनति
खौनतोः
खौनत्सु


अन्याः