खोलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोलितवत् / खोलितवद्
खोलितवती
खोलितवन्ति
सम्बोधन
खोलितवत् / खोलितवद्
खोलितवती
खोलितवन्ति
द्वितीया
खोलितवत् / खोलितवद्
खोलितवती
खोलितवन्ति
तृतीया
खोलितवता
खोलितवद्भ्याम्
खोलितवद्भिः
चतुर्थी
खोलितवते
खोलितवद्भ्याम्
खोलितवद्भ्यः
पञ्चमी
खोलितवतः
खोलितवद्भ्याम्
खोलितवद्भ्यः
षष्ठी
खोलितवतः
खोलितवतोः
खोलितवताम्
सप्तमी
खोलितवति
खोलितवतोः
खोलितवत्सु
 
एक
द्वि
बहु
प्रथमा
खोलितवत् / खोलितवद्
खोलितवती
खोलितवन्ति
सम्बोधन
खोलितवत् / खोलितवद्
खोलितवती
खोलितवन्ति
द्वितीया
खोलितवत् / खोलितवद्
खोलितवती
खोलितवन्ति
तृतीया
खोलितवता
खोलितवद्भ्याम्
खोलितवद्भिः
चतुर्थी
खोलितवते
खोलितवद्भ्याम्
खोलितवद्भ्यः
पञ्चमी
खोलितवतः
खोलितवद्भ्याम्
खोलितवद्भ्यः
षष्ठी
खोलितवतः
खोलितवतोः
खोलितवताम्
सप्तमी
खोलितवति
खोलितवतोः
खोलितवत्सु


अन्याः