खोरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोरितवत् / खोरितवद्
खोरितवती
खोरितवन्ति
सम्बोधन
खोरितवत् / खोरितवद्
खोरितवती
खोरितवन्ति
द्वितीया
खोरितवत् / खोरितवद्
खोरितवती
खोरितवन्ति
तृतीया
खोरितवता
खोरितवद्भ्याम्
खोरितवद्भिः
चतुर्थी
खोरितवते
खोरितवद्भ्याम्
खोरितवद्भ्यः
पञ्चमी
खोरितवतः
खोरितवद्भ्याम्
खोरितवद्भ्यः
षष्ठी
खोरितवतः
खोरितवतोः
खोरितवताम्
सप्तमी
खोरितवति
खोरितवतोः
खोरितवत्सु
 
एक
द्वि
बहु
प्रथमा
खोरितवत् / खोरितवद्
खोरितवती
खोरितवन्ति
सम्बोधन
खोरितवत् / खोरितवद्
खोरितवती
खोरितवन्ति
द्वितीया
खोरितवत् / खोरितवद्
खोरितवती
खोरितवन्ति
तृतीया
खोरितवता
खोरितवद्भ्याम्
खोरितवद्भिः
चतुर्थी
खोरितवते
खोरितवद्भ्याम्
खोरितवद्भ्यः
पञ्चमी
खोरितवतः
खोरितवद्भ्याम्
खोरितवद्भ्यः
षष्ठी
खोरितवतः
खोरितवतोः
खोरितवताम्
सप्तमी
खोरितवति
खोरितवतोः
खोरितवत्सु


अन्याः