खेवनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेवनीया
खेवनीये
खेवनीयाः
सम्बोधन
खेवनीये
खेवनीये
खेवनीयाः
द्वितीया
खेवनीयाम्
खेवनीये
खेवनीयाः
तृतीया
खेवनीयया
खेवनीयाभ्याम्
खेवनीयाभिः
चतुर्थी
खेवनीयायै
खेवनीयाभ्याम्
खेवनीयाभ्यः
पञ्चमी
खेवनीयायाः
खेवनीयाभ्याम्
खेवनीयाभ्यः
षष्ठी
खेवनीयायाः
खेवनीययोः
खेवनीयानाम्
सप्तमी
खेवनीयायाम्
खेवनीययोः
खेवनीयासु
 
एक
द्वि
बहु
प्रथमा
खेवनीया
खेवनीये
खेवनीयाः
सम्बोधन
खेवनीये
खेवनीये
खेवनीयाः
द्वितीया
खेवनीयाम्
खेवनीये
खेवनीयाः
तृतीया
खेवनीयया
खेवनीयाभ्याम्
खेवनीयाभिः
चतुर्थी
खेवनीयायै
खेवनीयाभ्याम्
खेवनीयाभ्यः
पञ्चमी
खेवनीयायाः
खेवनीयाभ्याम्
खेवनीयाभ्यः
षष्ठी
खेवनीयायाः
खेवनीययोः
खेवनीयानाम्
सप्तमी
खेवनीयायाम्
खेवनीययोः
खेवनीयासु


अन्याः