खेवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेवकः
खेवकौ
खेवकाः
सम्बोधन
खेवक
खेवकौ
खेवकाः
द्वितीया
खेवकम्
खेवकौ
खेवकान्
तृतीया
खेवकेन
खेवकाभ्याम्
खेवकैः
चतुर्थी
खेवकाय
खेवकाभ्याम्
खेवकेभ्यः
पञ्चमी
खेवकात् / खेवकाद्
खेवकाभ्याम्
खेवकेभ्यः
षष्ठी
खेवकस्य
खेवकयोः
खेवकानाम्
सप्तमी
खेवके
खेवकयोः
खेवकेषु
 
एक
द्वि
बहु
प्रथमा
खेवकः
खेवकौ
खेवकाः
सम्बोधन
खेवक
खेवकौ
खेवकाः
द्वितीया
खेवकम्
खेवकौ
खेवकान्
तृतीया
खेवकेन
खेवकाभ्याम्
खेवकैः
चतुर्थी
खेवकाय
खेवकाभ्याम्
खेवकेभ्यः
पञ्चमी
खेवकात् / खेवकाद्
खेवकाभ्याम्
खेवकेभ्यः
षष्ठी
खेवकस्य
खेवकयोः
खेवकानाम्
सप्तमी
खेवके
खेवकयोः
खेवकेषु


अन्याः