खेल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेल्यः
खेल्यौ
खेल्याः
सम्बोधन
खेल्य
खेल्यौ
खेल्याः
द्वितीया
खेल्यम्
खेल्यौ
खेल्यान्
तृतीया
खेल्येन
खेल्याभ्याम्
खेल्यैः
चतुर्थी
खेल्याय
खेल्याभ्याम्
खेल्येभ्यः
पञ्चमी
खेल्यात् / खेल्याद्
खेल्याभ्याम्
खेल्येभ्यः
षष्ठी
खेल्यस्य
खेल्ययोः
खेल्यानाम्
सप्तमी
खेल्ये
खेल्ययोः
खेल्येषु
 
एक
द्वि
बहु
प्रथमा
खेल्यः
खेल्यौ
खेल्याः
सम्बोधन
खेल्य
खेल्यौ
खेल्याः
द्वितीया
खेल्यम्
खेल्यौ
खेल्यान्
तृतीया
खेल्येन
खेल्याभ्याम्
खेल्यैः
चतुर्थी
खेल्याय
खेल्याभ्याम्
खेल्येभ्यः
पञ्चमी
खेल्यात् / खेल्याद्
खेल्याभ्याम्
खेल्येभ्यः
षष्ठी
खेल्यस्य
खेल्ययोः
खेल्यानाम्
सप्तमी
खेल्ये
खेल्ययोः
खेल्येषु


अन्याः