खेलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेलितवत् / खेलितवद्
खेलितवती
खेलितवन्ति
सम्बोधन
खेलितवत् / खेलितवद्
खेलितवती
खेलितवन्ति
द्वितीया
खेलितवत् / खेलितवद्
खेलितवती
खेलितवन्ति
तृतीया
खेलितवता
खेलितवद्भ्याम्
खेलितवद्भिः
चतुर्थी
खेलितवते
खेलितवद्भ्याम्
खेलितवद्भ्यः
पञ्चमी
खेलितवतः
खेलितवद्भ्याम्
खेलितवद्भ्यः
षष्ठी
खेलितवतः
खेलितवतोः
खेलितवताम्
सप्तमी
खेलितवति
खेलितवतोः
खेलितवत्सु
 
एक
द्वि
बहु
प्रथमा
खेलितवत् / खेलितवद्
खेलितवती
खेलितवन्ति
सम्बोधन
खेलितवत् / खेलितवद्
खेलितवती
खेलितवन्ति
द्वितीया
खेलितवत् / खेलितवद्
खेलितवती
खेलितवन्ति
तृतीया
खेलितवता
खेलितवद्भ्याम्
खेलितवद्भिः
चतुर्थी
खेलितवते
खेलितवद्भ्याम्
खेलितवद्भ्यः
पञ्चमी
खेलितवतः
खेलितवद्भ्याम्
खेलितवद्भ्यः
षष्ठी
खेलितवतः
खेलितवतोः
खेलितवताम्
सप्तमी
खेलितवति
खेलितवतोः
खेलितवत्सु


अन्याः