खेलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेलत् / खेलद्
खेलन्ती
खेलन्ति
सम्बोधन
खेलत् / खेलद्
खेलन्ती
खेलन्ति
द्वितीया
खेलत् / खेलद्
खेलन्ती
खेलन्ति
तृतीया
खेलता
खेलद्भ्याम्
खेलद्भिः
चतुर्थी
खेलते
खेलद्भ्याम्
खेलद्भ्यः
पञ्चमी
खेलतः
खेलद्भ्याम्
खेलद्भ्यः
षष्ठी
खेलतः
खेलतोः
खेलताम्
सप्तमी
खेलति
खेलतोः
खेलत्सु
 
एक
द्वि
बहु
प्रथमा
खेलत् / खेलद्
खेलन्ती
खेलन्ति
सम्बोधन
खेलत् / खेलद्
खेलन्ती
खेलन्ति
द्वितीया
खेलत् / खेलद्
खेलन्ती
खेलन्ति
तृतीया
खेलता
खेलद्भ्याम्
खेलद्भिः
चतुर्थी
खेलते
खेलद्भ्याम्
खेलद्भ्यः
पञ्चमी
खेलतः
खेलद्भ्याम्
खेलद्भ्यः
षष्ठी
खेलतः
खेलतोः
खेलताम्
सप्तमी
खेलति
खेलतोः
खेलत्सु


अन्याः