खेदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेदनीयः
खेदनीयौ
खेदनीयाः
सम्बोधन
खेदनीय
खेदनीयौ
खेदनीयाः
द्वितीया
खेदनीयम्
खेदनीयौ
खेदनीयान्
तृतीया
खेदनीयेन
खेदनीयाभ्याम्
खेदनीयैः
चतुर्थी
खेदनीयाय
खेदनीयाभ्याम्
खेदनीयेभ्यः
पञ्चमी
खेदनीयात् / खेदनीयाद्
खेदनीयाभ्याम्
खेदनीयेभ्यः
षष्ठी
खेदनीयस्य
खेदनीययोः
खेदनीयानाम्
सप्तमी
खेदनीये
खेदनीययोः
खेदनीयेषु
 
एक
द्वि
बहु
प्रथमा
खेदनीयः
खेदनीयौ
खेदनीयाः
सम्बोधन
खेदनीय
खेदनीयौ
खेदनीयाः
द्वितीया
खेदनीयम्
खेदनीयौ
खेदनीयान्
तृतीया
खेदनीयेन
खेदनीयाभ्याम्
खेदनीयैः
चतुर्थी
खेदनीयाय
खेदनीयाभ्याम्
खेदनीयेभ्यः
पञ्चमी
खेदनीयात् / खेदनीयाद्
खेदनीयाभ्याम्
खेदनीयेभ्यः
षष्ठी
खेदनीयस्य
खेदनीययोः
खेदनीयानाम्
सप्तमी
खेदनीये
खेदनीययोः
खेदनीयेषु


अन्याः