खेडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेडितवत् / खेडितवद्
खेडितवती
खेडितवन्ति
सम्बोधन
खेडितवत् / खेडितवद्
खेडितवती
खेडितवन्ति
द्वितीया
खेडितवत् / खेडितवद्
खेडितवती
खेडितवन्ति
तृतीया
खेडितवता
खेडितवद्भ्याम्
खेडितवद्भिः
चतुर्थी
खेडितवते
खेडितवद्भ्याम्
खेडितवद्भ्यः
पञ्चमी
खेडितवतः
खेडितवद्भ्याम्
खेडितवद्भ्यः
षष्ठी
खेडितवतः
खेडितवतोः
खेडितवताम्
सप्तमी
खेडितवति
खेडितवतोः
खेडितवत्सु
 
एक
द्वि
बहु
प्रथमा
खेडितवत् / खेडितवद्
खेडितवती
खेडितवन्ति
सम्बोधन
खेडितवत् / खेडितवद्
खेडितवती
खेडितवन्ति
द्वितीया
खेडितवत् / खेडितवद्
खेडितवती
खेडितवन्ति
तृतीया
खेडितवता
खेडितवद्भ्याम्
खेडितवद्भिः
चतुर्थी
खेडितवते
खेडितवद्भ्याम्
खेडितवद्भ्यः
पञ्चमी
खेडितवतः
खेडितवद्भ्याम्
खेडितवद्भ्यः
षष्ठी
खेडितवतः
खेडितवतोः
खेडितवताम्
सप्तमी
खेडितवति
खेडितवतोः
खेडितवत्सु


अन्याः