खेडयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेडयत् / खेडयद्
खेडयन्ती
खेडयन्ति
सम्बोधन
खेडयत् / खेडयद्
खेडयन्ती
खेडयन्ति
द्वितीया
खेडयत् / खेडयद्
खेडयन्ती
खेडयन्ति
तृतीया
खेडयता
खेडयद्भ्याम्
खेडयद्भिः
चतुर्थी
खेडयते
खेडयद्भ्याम्
खेडयद्भ्यः
पञ्चमी
खेडयतः
खेडयद्भ्याम्
खेडयद्भ्यः
षष्ठी
खेडयतः
खेडयतोः
खेडयताम्
सप्तमी
खेडयति
खेडयतोः
खेडयत्सु
 
एक
द्वि
बहु
प्रथमा
खेडयत् / खेडयद्
खेडयन्ती
खेडयन्ति
सम्बोधन
खेडयत् / खेडयद्
खेडयन्ती
खेडयन्ति
द्वितीया
खेडयत् / खेडयद्
खेडयन्ती
खेडयन्ति
तृतीया
खेडयता
खेडयद्भ्याम्
खेडयद्भिः
चतुर्थी
खेडयते
खेडयद्भ्याम्
खेडयद्भ्यः
पञ्चमी
खेडयतः
खेडयद्भ्याम्
खेडयद्भ्यः
षष्ठी
खेडयतः
खेडयतोः
खेडयताम्
सप्तमी
खेडयति
खेडयतोः
खेडयत्सु


अन्याः