खेटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटितवत् / खेटितवद्
खेटितवती
खेटितवन्ति
सम्बोधन
खेटितवत् / खेटितवद्
खेटितवती
खेटितवन्ति
द्वितीया
खेटितवत् / खेटितवद्
खेटितवती
खेटितवन्ति
तृतीया
खेटितवता
खेटितवद्भ्याम्
खेटितवद्भिः
चतुर्थी
खेटितवते
खेटितवद्भ्याम्
खेटितवद्भ्यः
पञ्चमी
खेटितवतः
खेटितवद्भ्याम्
खेटितवद्भ्यः
षष्ठी
खेटितवतः
खेटितवतोः
खेटितवताम्
सप्तमी
खेटितवति
खेटितवतोः
खेटितवत्सु
 
एक
द्वि
बहु
प्रथमा
खेटितवत् / खेटितवद्
खेटितवती
खेटितवन्ति
सम्बोधन
खेटितवत् / खेटितवद्
खेटितवती
खेटितवन्ति
द्वितीया
खेटितवत् / खेटितवद्
खेटितवती
खेटितवन्ति
तृतीया
खेटितवता
खेटितवद्भ्याम्
खेटितवद्भिः
चतुर्थी
खेटितवते
खेटितवद्भ्याम्
खेटितवद्भ्यः
पञ्चमी
खेटितवतः
खेटितवद्भ्याम्
खेटितवद्भ्यः
षष्ठी
खेटितवतः
खेटितवतोः
खेटितवताम्
सप्तमी
खेटितवति
खेटितवतोः
खेटितवत्सु


अन्याः