खेटयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटयत् / खेटयद्
खेटयन्ती
खेटयन्ति
सम्बोधन
खेटयत् / खेटयद्
खेटयन्ती
खेटयन्ति
द्वितीया
खेटयत् / खेटयद्
खेटयन्ती
खेटयन्ति
तृतीया
खेटयता
खेटयद्भ्याम्
खेटयद्भिः
चतुर्थी
खेटयते
खेटयद्भ्याम्
खेटयद्भ्यः
पञ्चमी
खेटयतः
खेटयद्भ्याम्
खेटयद्भ्यः
षष्ठी
खेटयतः
खेटयतोः
खेटयताम्
सप्तमी
खेटयति
खेटयतोः
खेटयत्सु
 
एक
द्वि
बहु
प्रथमा
खेटयत् / खेटयद्
खेटयन्ती
खेटयन्ति
सम्बोधन
खेटयत् / खेटयद्
खेटयन्ती
खेटयन्ति
द्वितीया
खेटयत् / खेटयद्
खेटयन्ती
खेटयन्ति
तृतीया
खेटयता
खेटयद्भ्याम्
खेटयद्भिः
चतुर्थी
खेटयते
खेटयद्भ्याम्
खेटयद्भ्यः
पञ्चमी
खेटयतः
खेटयद्भ्याम्
खेटयद्भ्यः
षष्ठी
खेटयतः
खेटयतोः
खेटयताम्
सप्तमी
खेटयति
खेटयतोः
खेटयत्सु


अन्याः