खेटत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटत् / खेटद्
खेटन्ती
खेटन्ति
सम्बोधन
खेटत् / खेटद्
खेटन्ती
खेटन्ति
द्वितीया
खेटत् / खेटद्
खेटन्ती
खेटन्ति
तृतीया
खेटता
खेटद्भ्याम्
खेटद्भिः
चतुर्थी
खेटते
खेटद्भ्याम्
खेटद्भ्यः
पञ्चमी
खेटतः
खेटद्भ्याम्
खेटद्भ्यः
षष्ठी
खेटतः
खेटतोः
खेटताम्
सप्तमी
खेटति
खेटतोः
खेटत्सु
 
एक
द्वि
बहु
प्रथमा
खेटत् / खेटद्
खेटन्ती
खेटन्ति
सम्बोधन
खेटत् / खेटद्
खेटन्ती
खेटन्ति
द्वितीया
खेटत् / खेटद्
खेटन्ती
खेटन्ति
तृतीया
खेटता
खेटद्भ्याम्
खेटद्भिः
चतुर्थी
खेटते
खेटद्भ्याम्
खेटद्भ्यः
पञ्चमी
खेटतः
खेटद्भ्याम्
खेटद्भ्यः
षष्ठी
खेटतः
खेटतोः
खेटताम्
सप्तमी
खेटति
खेटतोः
खेटत्सु


अन्याः