खूर्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दः
खूर्दौ
खूर्दाः
सम्बोधन
खूर्द
खूर्दौ
खूर्दाः
द्वितीया
खूर्दम्
खूर्दौ
खूर्दान्
तृतीया
खूर्देन
खूर्दाभ्याम्
खूर्दैः
चतुर्थी
खूर्दाय
खूर्दाभ्याम्
खूर्देभ्यः
पञ्चमी
खूर्दात् / खूर्दाद्
खूर्दाभ्याम्
खूर्देभ्यः
षष्ठी
खूर्दस्य
खूर्दयोः
खूर्दानाम्
सप्तमी
खूर्दे
खूर्दयोः
खूर्देषु
 
एक
द्वि
बहु
प्रथमा
खूर्दः
खूर्दौ
खूर्दाः
सम्बोधन
खूर्द
खूर्दौ
खूर्दाः
द्वितीया
खूर्दम्
खूर्दौ
खूर्दान्
तृतीया
खूर्देन
खूर्दाभ्याम्
खूर्दैः
चतुर्थी
खूर्दाय
खूर्दाभ्याम्
खूर्देभ्यः
पञ्चमी
खूर्दात् / खूर्दाद्
खूर्दाभ्याम्
खूर्देभ्यः
षष्ठी
खूर्दस्य
खूर्दयोः
खूर्दानाम्
सप्तमी
खूर्दे
खूर्दयोः
खूर्देषु


अन्याः