खूर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दितवत् / खूर्दितवद्
खूर्दितवती
खूर्दितवन्ति
सम्बोधन
खूर्दितवत् / खूर्दितवद्
खूर्दितवती
खूर्दितवन्ति
द्वितीया
खूर्दितवत् / खूर्दितवद्
खूर्दितवती
खूर्दितवन्ति
तृतीया
खूर्दितवता
खूर्दितवद्भ्याम्
खूर्दितवद्भिः
चतुर्थी
खूर्दितवते
खूर्दितवद्भ्याम्
खूर्दितवद्भ्यः
पञ्चमी
खूर्दितवतः
खूर्दितवद्भ्याम्
खूर्दितवद्भ्यः
षष्ठी
खूर्दितवतः
खूर्दितवतोः
खूर्दितवताम्
सप्तमी
खूर्दितवति
खूर्दितवतोः
खूर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
खूर्दितवत् / खूर्दितवद्
खूर्दितवती
खूर्दितवन्ति
सम्बोधन
खूर्दितवत् / खूर्दितवद्
खूर्दितवती
खूर्दितवन्ति
द्वितीया
खूर्दितवत् / खूर्दितवद्
खूर्दितवती
खूर्दितवन्ति
तृतीया
खूर्दितवता
खूर्दितवद्भ्याम्
खूर्दितवद्भिः
चतुर्थी
खूर्दितवते
खूर्दितवद्भ्याम्
खूर्दितवद्भ्यः
पञ्चमी
खूर्दितवतः
खूर्दितवद्भ्याम्
खूर्दितवद्भ्यः
षष्ठी
खूर्दितवतः
खूर्दितवतोः
खूर्दितवताम्
सप्तमी
खूर्दितवति
खूर्दितवतोः
खूर्दितवत्सु


अन्याः