खुर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुर्दितवत् / खुर्दितवद्
खुर्दितवती
खुर्दितवन्ति
सम्बोधन
खुर्दितवत् / खुर्दितवद्
खुर्दितवती
खुर्दितवन्ति
द्वितीया
खुर्दितवत् / खुर्दितवद्
खुर्दितवती
खुर्दितवन्ति
तृतीया
खुर्दितवता
खुर्दितवद्भ्याम्
खुर्दितवद्भिः
चतुर्थी
खुर्दितवते
खुर्दितवद्भ्याम्
खुर्दितवद्भ्यः
पञ्चमी
खुर्दितवतः
खुर्दितवद्भ्याम्
खुर्दितवद्भ्यः
षष्ठी
खुर्दितवतः
खुर्दितवतोः
खुर्दितवताम्
सप्तमी
खुर्दितवति
खुर्दितवतोः
खुर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
खुर्दितवत् / खुर्दितवद्
खुर्दितवती
खुर्दितवन्ति
सम्बोधन
खुर्दितवत् / खुर्दितवद्
खुर्दितवती
खुर्दितवन्ति
द्वितीया
खुर्दितवत् / खुर्दितवद्
खुर्दितवती
खुर्दितवन्ति
तृतीया
खुर्दितवता
खुर्दितवद्भ्याम्
खुर्दितवद्भिः
चतुर्थी
खुर्दितवते
खुर्दितवद्भ्याम्
खुर्दितवद्भ्यः
पञ्चमी
खुर्दितवतः
खुर्दितवद्भ्याम्
खुर्दितवद्भ्यः
षष्ठी
खुर्दितवतः
खुर्दितवतोः
खुर्दितवताम्
सप्तमी
खुर्दितवति
खुर्दितवतोः
खुर्दितवत्सु


अन्याः