खुरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुरितवत् / खुरितवद्
खुरितवती
खुरितवन्ति
सम्बोधन
खुरितवत् / खुरितवद्
खुरितवती
खुरितवन्ति
द्वितीया
खुरितवत् / खुरितवद्
खुरितवती
खुरितवन्ति
तृतीया
खुरितवता
खुरितवद्भ्याम्
खुरितवद्भिः
चतुर्थी
खुरितवते
खुरितवद्भ्याम्
खुरितवद्भ्यः
पञ्चमी
खुरितवतः
खुरितवद्भ्याम्
खुरितवद्भ्यः
षष्ठी
खुरितवतः
खुरितवतोः
खुरितवताम्
सप्तमी
खुरितवति
खुरितवतोः
खुरितवत्सु
 
एक
द्वि
बहु
प्रथमा
खुरितवत् / खुरितवद्
खुरितवती
खुरितवन्ति
सम्बोधन
खुरितवत् / खुरितवद्
खुरितवती
खुरितवन्ति
द्वितीया
खुरितवत् / खुरितवद्
खुरितवती
खुरितवन्ति
तृतीया
खुरितवता
खुरितवद्भ्याम्
खुरितवद्भिः
चतुर्थी
खुरितवते
खुरितवद्भ्याम्
खुरितवद्भ्यः
पञ्चमी
खुरितवतः
खुरितवद्भ्याम्
खुरितवद्भ्यः
षष्ठी
खुरितवतः
खुरितवतोः
खुरितवताम्
सप्तमी
खुरितवति
खुरितवतोः
खुरितवत्सु


अन्याः