खुरत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुरत् / खुरद्
खुरन्ती / खुरती
खुरन्ति
सम्बोधन
खुरत् / खुरद्
खुरन्ती / खुरती
खुरन्ति
द्वितीया
खुरत् / खुरद्
खुरन्ती / खुरती
खुरन्ति
तृतीया
खुरता
खुरद्भ्याम्
खुरद्भिः
चतुर्थी
खुरते
खुरद्भ्याम्
खुरद्भ्यः
पञ्चमी
खुरतः
खुरद्भ्याम्
खुरद्भ्यः
षष्ठी
खुरतः
खुरतोः
खुरताम्
सप्तमी
खुरति
खुरतोः
खुरत्सु
 
एक
द्वि
बहु
प्रथमा
खुरत् / खुरद्
खुरन्ती / खुरती
खुरन्ति
सम्बोधन
खुरत् / खुरद्
खुरन्ती / खुरती
खुरन्ति
द्वितीया
खुरत् / खुरद्
खुरन्ती / खुरती
खुरन्ति
तृतीया
खुरता
खुरद्भ्याम्
खुरद्भिः
चतुर्थी
खुरते
खुरद्भ्याम्
खुरद्भ्यः
पञ्चमी
खुरतः
खुरद्भ्याम्
खुरद्भ्यः
षष्ठी
खुरतः
खुरतोः
खुरताम्
सप्तमी
खुरति
खुरतोः
खुरत्सु


अन्याः