खुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुतवत् / खुतवद्
खुतवती
खुतवन्ति
सम्बोधन
खुतवत् / खुतवद्
खुतवती
खुतवन्ति
द्वितीया
खुतवत् / खुतवद्
खुतवती
खुतवन्ति
तृतीया
खुतवता
खुतवद्भ्याम्
खुतवद्भिः
चतुर्थी
खुतवते
खुतवद्भ्याम्
खुतवद्भ्यः
पञ्चमी
खुतवतः
खुतवद्भ्याम्
खुतवद्भ्यः
षष्ठी
खुतवतः
खुतवतोः
खुतवताम्
सप्तमी
खुतवति
खुतवतोः
खुतवत्सु
 
एक
द्वि
बहु
प्रथमा
खुतवत् / खुतवद्
खुतवती
खुतवन्ति
सम्बोधन
खुतवत् / खुतवद्
खुतवती
खुतवन्ति
द्वितीया
खुतवत् / खुतवद्
खुतवती
खुतवन्ति
तृतीया
खुतवता
खुतवद्भ्याम्
खुतवद्भिः
चतुर्थी
खुतवते
खुतवद्भ्याम्
खुतवद्भ्यः
पञ्चमी
खुतवतः
खुतवद्भ्याम्
खुतवद्भ्यः
षष्ठी
खुतवतः
खुतवतोः
खुतवताम्
सप्तमी
खुतवति
खुतवतोः
खुतवत्सु


अन्याः