खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्ड्यते
खुण्ड्येते
खुण्ड्यन्ते
मध्यम
खुण्ड्यसे
खुण्ड्येथे
खुण्ड्यध्वे
उत्तम
खुण्ड्ये
खुण्ड्यावहे
खुण्ड्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूवे / खुण्डयांबभूवे / खुण्डयामाहे / चुखुण्डे
खुण्डयाञ्चक्राते / खुण्डयांचक्राते / खुण्डयाम्बभूवाते / खुण्डयांबभूवाते / खुण्डयामासाते / चुखुण्डाते
खुण्डयाञ्चक्रिरे / खुण्डयांचक्रिरे / खुण्डयाम्बभूविरे / खुण्डयांबभूविरे / खुण्डयामासिरे / चुखुण्डिरे
मध्यम
खुण्डयाञ्चकृषे / खुण्डयांचकृषे / खुण्डयाम्बभूविषे / खुण्डयांबभूविषे / खुण्डयामासिषे / चुखुण्डिषे
खुण्डयाञ्चक्राथे / खुण्डयांचक्राथे / खुण्डयाम्बभूवाथे / खुण्डयांबभूवाथे / खुण्डयामासाथे / चुखुण्डाथे
खुण्डयाञ्चकृढ्वे / खुण्डयांचकृढ्वे / खुण्डयाम्बभूविध्वे / खुण्डयांबभूविध्वे / खुण्डयाम्बभूविढ्वे / खुण्डयांबभूविढ्वे / खुण्डयामासिध्वे / चुखुण्डिध्वे
उत्तम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूवे / खुण्डयांबभूवे / खुण्डयामाहे / चुखुण्डे
खुण्डयाञ्चकृवहे / खुण्डयांचकृवहे / खुण्डयाम्बभूविवहे / खुण्डयांबभूविवहे / खुण्डयामासिवहे / चुखुण्डिवहे
खुण्डयाञ्चकृमहे / खुण्डयांचकृमहे / खुण्डयाम्बभूविमहे / खुण्डयांबभूविमहे / खुण्डयामासिमहे / चुखुण्डिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डिता / खुण्डयिता
खुण्डितारौ / खुण्डयितारौ
खुण्डितारः / खुण्डयितारः
मध्यम
खुण्डितासे / खुण्डयितासे
खुण्डितासाथे / खुण्डयितासाथे
खुण्डिताध्वे / खुण्डयिताध्वे
उत्तम
खुण्डिताहे / खुण्डयिताहे
खुण्डितास्वहे / खुण्डयितास्वहे
खुण्डितास्महे / खुण्डयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डिष्यते / खुण्डयिष्यते
खुण्डिष्येते / खुण्डयिष्येते
खुण्डिष्यन्ते / खुण्डयिष्यन्ते
मध्यम
खुण्डिष्यसे / खुण्डयिष्यसे
खुण्डिष्येथे / खुण्डयिष्येथे
खुण्डिष्यध्वे / खुण्डयिष्यध्वे
उत्तम
खुण्डिष्ये / खुण्डयिष्ये
खुण्डिष्यावहे / खुण्डयिष्यावहे
खुण्डिष्यामहे / खुण्डयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्ड्यताम्
खुण्ड्येताम्
खुण्ड्यन्ताम्
मध्यम
खुण्ड्यस्व
खुण्ड्येथाम्
खुण्ड्यध्वम्
उत्तम
खुण्ड्यै
खुण्ड्यावहै
खुण्ड्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखुण्ड्यत
अखुण्ड्येताम्
अखुण्ड्यन्त
मध्यम
अखुण्ड्यथाः
अखुण्ड्येथाम्
अखुण्ड्यध्वम्
उत्तम
अखुण्ड्ये
अखुण्ड्यावहि
अखुण्ड्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्ड्येत
खुण्ड्येयाताम्
खुण्ड्येरन्
मध्यम
खुण्ड्येथाः
खुण्ड्येयाथाम्
खुण्ड्येध्वम्
उत्तम
खुण्ड्येय
खुण्ड्येवहि
खुण्ड्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डिषीष्ट / खुण्डयिषीष्ट
खुण्डिषीयास्ताम् / खुण्डयिषीयास्ताम्
खुण्डिषीरन् / खुण्डयिषीरन्
मध्यम
खुण्डिषीष्ठाः / खुण्डयिषीष्ठाः
खुण्डिषीयास्थाम् / खुण्डयिषीयास्थाम्
खुण्डिषीध्वम् / खुण्डयिषीढ्वम् / खुण्डयिषीध्वम्
उत्तम
खुण्डिषीय / खुण्डयिषीय
खुण्डिषीवहि / खुण्डयिषीवहि
खुण्डिषीमहि / खुण्डयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखुण्डि
अखुण्डिषाताम् / अखुण्डयिषाताम्
अखुण्डिषत / अखुण्डयिषत
मध्यम
अखुण्डिष्ठाः / अखुण्डयिष्ठाः
अखुण्डिषाथाम् / अखुण्डयिषाथाम्
अखुण्डिढ्वम् / अखुण्डयिढ्वम् / अखुण्डयिध्वम्
उत्तम
अखुण्डिषि / अखुण्डयिषि
अखुण्डिष्वहि / अखुण्डयिष्वहि
अखुण्डिष्महि / अखुण्डयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखुण्डिष्यत / अखुण्डयिष्यत
अखुण्डिष्येताम् / अखुण्डयिष्येताम्
अखुण्डिष्यन्त / अखुण्डयिष्यन्त
मध्यम
अखुण्डिष्यथाः / अखुण्डयिष्यथाः
अखुण्डिष्येथाम् / अखुण्डयिष्येथाम्
अखुण्डिष्यध्वम् / अखुण्डयिष्यध्वम्
उत्तम
अखुण्डिष्ये / अखुण्डयिष्ये
अखुण्डिष्यावहि / अखुण्डयिष्यावहि
अखुण्डिष्यामहि / अखुण्डयिष्यामहि