खुण्डितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डितवत् / खुण्डितवद्
खुण्डितवती
खुण्डितवन्ति
सम्बोधन
खुण्डितवत् / खुण्डितवद्
खुण्डितवती
खुण्डितवन्ति
द्वितीया
खुण्डितवत् / खुण्डितवद्
खुण्डितवती
खुण्डितवन्ति
तृतीया
खुण्डितवता
खुण्डितवद्भ्याम्
खुण्डितवद्भिः
चतुर्थी
खुण्डितवते
खुण्डितवद्भ्याम्
खुण्डितवद्भ्यः
पञ्चमी
खुण्डितवतः
खुण्डितवद्भ्याम्
खुण्डितवद्भ्यः
षष्ठी
खुण्डितवतः
खुण्डितवतोः
खुण्डितवताम्
सप्तमी
खुण्डितवति
खुण्डितवतोः
खुण्डितवत्सु
 
एक
द्वि
बहु
प्रथमा
खुण्डितवत् / खुण्डितवद्
खुण्डितवती
खुण्डितवन्ति
सम्बोधन
खुण्डितवत् / खुण्डितवद्
खुण्डितवती
खुण्डितवन्ति
द्वितीया
खुण्डितवत् / खुण्डितवद्
खुण्डितवती
खुण्डितवन्ति
तृतीया
खुण्डितवता
खुण्डितवद्भ्याम्
खुण्डितवद्भिः
चतुर्थी
खुण्डितवते
खुण्डितवद्भ्याम्
खुण्डितवद्भ्यः
पञ्चमी
खुण्डितवतः
खुण्डितवद्भ्याम्
खुण्डितवद्भ्यः
षष्ठी
खुण्डितवतः
खुण्डितवतोः
खुण्डितवताम्
सप्तमी
खुण्डितवति
खुण्डितवतोः
खुण्डितवत्सु


अन्याः