खुण्डयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डयत् / खुण्डयद्
खुण्डयन्ती
खुण्डयन्ति
सम्बोधन
खुण्डयत् / खुण्डयद्
खुण्डयन्ती
खुण्डयन्ति
द्वितीया
खुण्डयत् / खुण्डयद्
खुण्डयन्ती
खुण्डयन्ति
तृतीया
खुण्डयता
खुण्डयद्भ्याम्
खुण्डयद्भिः
चतुर्थी
खुण्डयते
खुण्डयद्भ्याम्
खुण्डयद्भ्यः
पञ्चमी
खुण्डयतः
खुण्डयद्भ्याम्
खुण्डयद्भ्यः
षष्ठी
खुण्डयतः
खुण्डयतोः
खुण्डयताम्
सप्तमी
खुण्डयति
खुण्डयतोः
खुण्डयत्सु
 
एक
द्वि
बहु
प्रथमा
खुण्डयत् / खुण्डयद्
खुण्डयन्ती
खुण्डयन्ति
सम्बोधन
खुण्डयत् / खुण्डयद्
खुण्डयन्ती
खुण्डयन्ति
द्वितीया
खुण्डयत् / खुण्डयद्
खुण्डयन्ती
खुण्डयन्ति
तृतीया
खुण्डयता
खुण्डयद्भ्याम्
खुण्डयद्भिः
चतुर्थी
खुण्डयते
खुण्डयद्भ्याम्
खुण्डयद्भ्यः
पञ्चमी
खुण्डयतः
खुण्डयद्भ्याम्
खुण्डयद्भ्यः
षष्ठी
खुण्डयतः
खुण्डयतोः
खुण्डयताम्
सप्तमी
खुण्डयति
खुण्डयतोः
खुण्डयत्सु


अन्याः