खुण्डत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डत् / खुण्डद्
खुण्डन्ती
खुण्डन्ति
सम्बोधन
खुण्डत् / खुण्डद्
खुण्डन्ती
खुण्डन्ति
द्वितीया
खुण्डत् / खुण्डद्
खुण्डन्ती
खुण्डन्ति
तृतीया
खुण्डता
खुण्डद्भ्याम्
खुण्डद्भिः
चतुर्थी
खुण्डते
खुण्डद्भ्याम्
खुण्डद्भ्यः
पञ्चमी
खुण्डतः
खुण्डद्भ्याम्
खुण्डद्भ्यः
षष्ठी
खुण्डतः
खुण्डतोः
खुण्डताम्
सप्तमी
खुण्डति
खुण्डतोः
खुण्डत्सु
 
एक
द्वि
बहु
प्रथमा
खुण्डत् / खुण्डद्
खुण्डन्ती
खुण्डन्ति
सम्बोधन
खुण्डत् / खुण्डद्
खुण्डन्ती
खुण्डन्ति
द्वितीया
खुण्डत् / खुण्डद्
खुण्डन्ती
खुण्डन्ति
तृतीया
खुण्डता
खुण्डद्भ्याम्
खुण्डद्भिः
चतुर्थी
खुण्डते
खुण्डद्भ्याम्
खुण्डद्भ्यः
पञ्चमी
खुण्डतः
खुण्डद्भ्याम्
खुण्डद्भ्यः
षष्ठी
खुण्डतः
खुण्डतोः
खुण्डताम्
सप्तमी
खुण्डति
खुण्डतोः
खुण्डत्सु


अन्याः