खुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुडितव्यः
खुडितव्यौ
खुडितव्याः
सम्बोधन
खुडितव्य
खुडितव्यौ
खुडितव्याः
द्वितीया
खुडितव्यम्
खुडितव्यौ
खुडितव्यान्
तृतीया
खुडितव्येन
खुडितव्याभ्याम्
खुडितव्यैः
चतुर्थी
खुडितव्याय
खुडितव्याभ्याम्
खुडितव्येभ्यः
पञ्चमी
खुडितव्यात् / खुडितव्याद्
खुडितव्याभ्याम्
खुडितव्येभ्यः
षष्ठी
खुडितव्यस्य
खुडितव्ययोः
खुडितव्यानाम्
सप्तमी
खुडितव्ये
खुडितव्ययोः
खुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
खुडितव्यः
खुडितव्यौ
खुडितव्याः
सम्बोधन
खुडितव्य
खुडितव्यौ
खुडितव्याः
द्वितीया
खुडितव्यम्
खुडितव्यौ
खुडितव्यान्
तृतीया
खुडितव्येन
खुडितव्याभ्याम्
खुडितव्यैः
चतुर्थी
खुडितव्याय
खुडितव्याभ्याम्
खुडितव्येभ्यः
पञ्चमी
खुडितव्यात् / खुडितव्याद्
खुडितव्याभ्याम्
खुडितव्येभ्यः
षष्ठी
खुडितव्यस्य
खुडितव्ययोः
खुडितव्यानाम्
सप्तमी
खुडितव्ये
खुडितव्ययोः
खुडितव्येषु


अन्याः