खुडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुडितवत् / खुडितवद्
खुडितवती
खुडितवन्ति
सम्बोधन
खुडितवत् / खुडितवद्
खुडितवती
खुडितवन्ति
द्वितीया
खुडितवत् / खुडितवद्
खुडितवती
खुडितवन्ति
तृतीया
खुडितवता
खुडितवद्भ्याम्
खुडितवद्भिः
चतुर्थी
खुडितवते
खुडितवद्भ्याम्
खुडितवद्भ्यः
पञ्चमी
खुडितवतः
खुडितवद्भ्याम्
खुडितवद्भ्यः
षष्ठी
खुडितवतः
खुडितवतोः
खुडितवताम्
सप्तमी
खुडितवति
खुडितवतोः
खुडितवत्सु
 
एक
द्वि
बहु
प्रथमा
खुडितवत् / खुडितवद्
खुडितवती
खुडितवन्ति
सम्बोधन
खुडितवत् / खुडितवद्
खुडितवती
खुडितवन्ति
द्वितीया
खुडितवत् / खुडितवद्
खुडितवती
खुडितवन्ति
तृतीया
खुडितवता
खुडितवद्भ्याम्
खुडितवद्भिः
चतुर्थी
खुडितवते
खुडितवद्भ्याम्
खुडितवद्भ्यः
पञ्चमी
खुडितवतः
खुडितवद्भ्याम्
खुडितवद्भ्यः
षष्ठी
खुडितवतः
खुडितवतोः
खुडितवताम्
सप्तमी
खुडितवति
खुडितवतोः
खुडितवत्सु


अन्याः