खुडत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुडत् / खुडद्
खुडन्ती / खुडती
खुडन्ति
सम्बोधन
खुडत् / खुडद्
खुडन्ती / खुडती
खुडन्ति
द्वितीया
खुडत् / खुडद्
खुडन्ती / खुडती
खुडन्ति
तृतीया
खुडता
खुडद्भ्याम्
खुडद्भिः
चतुर्थी
खुडते
खुडद्भ्याम्
खुडद्भ्यः
पञ्चमी
खुडतः
खुडद्भ्याम्
खुडद्भ्यः
षष्ठी
खुडतः
खुडतोः
खुडताम्
सप्तमी
खुडति
खुडतोः
खुडत्सु
 
एक
द्वि
बहु
प्रथमा
खुडत् / खुडद्
खुडन्ती / खुडती
खुडन्ति
सम्बोधन
खुडत् / खुडद्
खुडन्ती / खुडती
खुडन्ति
द्वितीया
खुडत् / खुडद्
खुडन्ती / खुडती
खुडन्ति
तृतीया
खुडता
खुडद्भ्याम्
खुडद्भिः
चतुर्थी
खुडते
खुडद्भ्याम्
खुडद्भ्यः
पञ्चमी
खुडतः
खुडद्भ्याम्
खुडद्भ्यः
षष्ठी
खुडतः
खुडतोः
खुडताम्
सप्तमी
खुडति
खुडतोः
खुडत्सु


अन्याः