खुक्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुक्तवत् / खुक्तवद्
खुक्तवती
खुक्तवन्ति
सम्बोधन
खुक्तवत् / खुक्तवद्
खुक्तवती
खुक्तवन्ति
द्वितीया
खुक्तवत् / खुक्तवद्
खुक्तवती
खुक्तवन्ति
तृतीया
खुक्तवता
खुक्तवद्भ्याम्
खुक्तवद्भिः
चतुर्थी
खुक्तवते
खुक्तवद्भ्याम्
खुक्तवद्भ्यः
पञ्चमी
खुक्तवतः
खुक्तवद्भ्याम्
खुक्तवद्भ्यः
षष्ठी
खुक्तवतः
खुक्तवतोः
खुक्तवताम्
सप्तमी
खुक्तवति
खुक्तवतोः
खुक्तवत्सु
 
एक
द्वि
बहु
प्रथमा
खुक्तवत् / खुक्तवद्
खुक्तवती
खुक्तवन्ति
सम्बोधन
खुक्तवत् / खुक्तवद्
खुक्तवती
खुक्तवन्ति
द्वितीया
खुक्तवत् / खुक्तवद्
खुक्तवती
खुक्तवन्ति
तृतीया
खुक्तवता
खुक्तवद्भ्याम्
खुक्तवद्भिः
चतुर्थी
खुक्तवते
खुक्तवद्भ्याम्
खुक्तवद्भ्यः
पञ्चमी
खुक्तवतः
खुक्तवद्भ्याम्
खुक्तवद्भ्यः
षष्ठी
खुक्तवतः
खुक्तवतोः
खुक्तवताम्
सप्तमी
खुक्तवति
खुक्तवतोः
खुक्तवत्सु


अन्याः