खिटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खिटितवत् / खिटितवद्
खिटितवती
खिटितवन्ति
सम्बोधन
खिटितवत् / खिटितवद्
खिटितवती
खिटितवन्ति
द्वितीया
खिटितवत् / खिटितवद्
खिटितवती
खिटितवन्ति
तृतीया
खिटितवता
खिटितवद्भ्याम्
खिटितवद्भिः
चतुर्थी
खिटितवते
खिटितवद्भ्याम्
खिटितवद्भ्यः
पञ्चमी
खिटितवतः
खिटितवद्भ्याम्
खिटितवद्भ्यः
षष्ठी
खिटितवतः
खिटितवतोः
खिटितवताम्
सप्तमी
खिटितवति
खिटितवतोः
खिटितवत्सु
 
एक
द्वि
बहु
प्रथमा
खिटितवत् / खिटितवद्
खिटितवती
खिटितवन्ति
सम्बोधन
खिटितवत् / खिटितवद्
खिटितवती
खिटितवन्ति
द्वितीया
खिटितवत् / खिटितवद्
खिटितवती
खिटितवन्ति
तृतीया
खिटितवता
खिटितवद्भ्याम्
खिटितवद्भिः
चतुर्थी
खिटितवते
खिटितवद्भ्याम्
खिटितवद्भ्यः
पञ्चमी
खिटितवतः
खिटितवद्भ्याम्
खिटितवद्भ्यः
षष्ठी
खिटितवतः
खिटितवतोः
खिटितवताम्
सप्तमी
खिटितवति
खिटितवतोः
खिटितवत्सु


अन्याः