खाष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाष्यः
खाष्यौ
खाष्याः
सम्बोधन
खाष्य
खाष्यौ
खाष्याः
द्वितीया
खाष्यम्
खाष्यौ
खाष्यान्
तृतीया
खाष्येण
खाष्याभ्याम्
खाष्यैः
चतुर्थी
खाष्याय
खाष्याभ्याम्
खाष्येभ्यः
पञ्चमी
खाष्यात् / खाष्याद्
खाष्याभ्याम्
खाष्येभ्यः
षष्ठी
खाष्यस्य
खाष्ययोः
खाष्याणाम्
सप्तमी
खाष्ये
खाष्ययोः
खाष्येषु
 
एक
द्वि
बहु
प्रथमा
खाष्यः
खाष्यौ
खाष्याः
सम्बोधन
खाष्य
खाष्यौ
खाष्याः
द्वितीया
खाष्यम्
खाष्यौ
खाष्यान्
तृतीया
खाष्येण
खाष्याभ्याम्
खाष्यैः
चतुर्थी
खाष्याय
खाष्याभ्याम्
खाष्येभ्यः
पञ्चमी
खाष्यात् / खाष्याद्
खाष्याभ्याम्
खाष्येभ्यः
षष्ठी
खाष्यस्य
खाष्ययोः
खाष्याणाम्
सप्तमी
खाष्ये
खाष्ययोः
खाष्येषु


अन्याः