खाव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाव्यः
खाव्यौ
खाव्याः
सम्बोधन
खाव्य
खाव्यौ
खाव्याः
द्वितीया
खाव्यम्
खाव्यौ
खाव्यान्
तृतीया
खाव्येन
खाव्याभ्याम्
खाव्यैः
चतुर्थी
खाव्याय
खाव्याभ्याम्
खाव्येभ्यः
पञ्चमी
खाव्यात् / खाव्याद्
खाव्याभ्याम्
खाव्येभ्यः
षष्ठी
खाव्यस्य
खाव्ययोः
खाव्यानाम्
सप्तमी
खाव्ये
खाव्ययोः
खाव्येषु
 
एक
द्वि
बहु
प्रथमा
खाव्यः
खाव्यौ
खाव्याः
सम्बोधन
खाव्य
खाव्यौ
खाव्याः
द्वितीया
खाव्यम्
खाव्यौ
खाव्यान्
तृतीया
खाव्येन
खाव्याभ्याम्
खाव्यैः
चतुर्थी
खाव्याय
खाव्याभ्याम्
खाव्येभ्यः
पञ्चमी
खाव्यात् / खाव्याद्
खाव्याभ्याम्
खाव्येभ्यः
षष्ठी
खाव्यस्य
खाव्ययोः
खाव्यानाम्
सप्तमी
खाव्ये
खाव्ययोः
खाव्येषु


अन्याः