खायत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खायत् / खायद्
खायन्ती
खायन्ति
सम्बोधन
खायत् / खायद्
खायन्ती
खायन्ति
द्वितीया
खायत् / खायद्
खायन्ती
खायन्ति
तृतीया
खायता
खायद्भ्याम्
खायद्भिः
चतुर्थी
खायते
खायद्भ्याम्
खायद्भ्यः
पञ्चमी
खायतः
खायद्भ्याम्
खायद्भ्यः
षष्ठी
खायतः
खायतोः
खायताम्
सप्तमी
खायति
खायतोः
खायत्सु
 
एक
द्वि
बहु
प्रथमा
खायत् / खायद्
खायन्ती
खायन्ति
सम्बोधन
खायत् / खायद्
खायन्ती
खायन्ति
द्वितीया
खायत् / खायद्
खायन्ती
खायन्ति
तृतीया
खायता
खायद्भ्याम्
खायद्भिः
चतुर्थी
खायते
खायद्भ्याम्
खायद्भ्यः
पञ्चमी
खायतः
खायद्भ्याम्
खायद्भ्यः
षष्ठी
खायतः
खायतोः
खायताम्
सप्तमी
खायति
खायतोः
खायत्सु


अन्याः