खाद् + णिच् धातुरूपाणि - खादृँ भक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खाद्यते
खाद्येते
खाद्यन्ते
मध्यम
खाद्यसे
खाद्येथे
खाद्यध्वे
उत्तम
खाद्ये
खाद्यावहे
खाद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवाते / खादयांबभूवाते / खादयामासाते
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूविरे / खादयांबभूविरे / खादयामासिरे
मध्यम
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविषे / खादयांबभूविषे / खादयामासिषे
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवाथे / खादयांबभूवाथे / खादयामासाथे
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूविध्वे / खादयांबभूविध्वे / खादयाम्बभूविढ्वे / खादयांबभूविढ्वे / खादयामासिध्वे
उत्तम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविवहे / खादयांबभूविवहे / खादयामासिवहे
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविमहे / खादयांबभूविमहे / खादयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खादिता / खादयिता
खादितारौ / खादयितारौ
खादितारः / खादयितारः
मध्यम
खादितासे / खादयितासे
खादितासाथे / खादयितासाथे
खादिताध्वे / खादयिताध्वे
उत्तम
खादिताहे / खादयिताहे
खादितास्वहे / खादयितास्वहे
खादितास्महे / खादयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खादिष्यते / खादयिष्यते
खादिष्येते / खादयिष्येते
खादिष्यन्ते / खादयिष्यन्ते
मध्यम
खादिष्यसे / खादयिष्यसे
खादिष्येथे / खादयिष्येथे
खादिष्यध्वे / खादयिष्यध्वे
उत्तम
खादिष्ये / खादयिष्ये
खादिष्यावहे / खादयिष्यावहे
खादिष्यामहे / खादयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खाद्यताम्
खाद्येताम्
खाद्यन्ताम्
मध्यम
खाद्यस्व
खाद्येथाम्
खाद्यध्वम्
उत्तम
खाद्यै
खाद्यावहै
खाद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखाद्यत
अखाद्येताम्
अखाद्यन्त
मध्यम
अखाद्यथाः
अखाद्येथाम्
अखाद्यध्वम्
उत्तम
अखाद्ये
अखाद्यावहि
अखाद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खाद्येत
खाद्येयाताम्
खाद्येरन्
मध्यम
खाद्येथाः
खाद्येयाथाम्
खाद्येध्वम्
उत्तम
खाद्येय
खाद्येवहि
खाद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खादिषीष्ट / खादयिषीष्ट
खादिषीयास्ताम् / खादयिषीयास्ताम्
खादिषीरन् / खादयिषीरन्
मध्यम
खादिषीष्ठाः / खादयिषीष्ठाः
खादिषीयास्थाम् / खादयिषीयास्थाम्
खादिषीध्वम् / खादयिषीढ्वम् / खादयिषीध्वम्
उत्तम
खादिषीय / खादयिषीय
खादिषीवहि / खादयिषीवहि
खादिषीमहि / खादयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखादि
अखादिषाताम् / अखादयिषाताम्
अखादिषत / अखादयिषत
मध्यम
अखादिष्ठाः / अखादयिष्ठाः
अखादिषाथाम् / अखादयिषाथाम्
अखादिढ्वम् / अखादयिढ्वम् / अखादयिध्वम्
उत्तम
अखादिषि / अखादयिषि
अखादिष्वहि / अखादयिष्वहि
अखादिष्महि / अखादयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखादिष्यत / अखादयिष्यत
अखादिष्येताम् / अखादयिष्येताम्
अखादिष्यन्त / अखादयिष्यन्त
मध्यम
अखादिष्यथाः / अखादयिष्यथाः
अखादिष्येथाम् / अखादयिष्येथाम्
अखादिष्यध्वम् / अखादयिष्यध्वम्
उत्तम
अखादिष्ये / अखादयिष्ये
अखादिष्यावहि / अखादयिष्यावहि
अखादिष्यामहि / अखादयिष्यामहि