खाण्डिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाण्डिकम्
खाण्डिके
खाण्डिकानि
सम्बोधन
खाण्डिक
खाण्डिके
खाण्डिकानि
द्वितीया
खाण्डिकम्
खाण्डिके
खाण्डिकानि
तृतीया
खाण्डिकेन
खाण्डिकाभ्याम्
खाण्डिकैः
चतुर्थी
खाण्डिकाय
खाण्डिकाभ्याम्
खाण्डिकेभ्यः
पञ्चमी
खाण्डिकात् / खाण्डिकाद्
खाण्डिकाभ्याम्
खाण्डिकेभ्यः
षष्ठी
खाण्डिकस्य
खाण्डिकयोः
खाण्डिकानाम्
सप्तमी
खाण्डिके
खाण्डिकयोः
खाण्डिकेषु
 
एक
द्वि
बहु
प्रथमा
खाण्डिकम्
खाण्डिके
खाण्डिकानि
सम्बोधन
खाण्डिक
खाण्डिके
खाण्डिकानि
द्वितीया
खाण्डिकम्
खाण्डिके
खाण्डिकानि
तृतीया
खाण्डिकेन
खाण्डिकाभ्याम्
खाण्डिकैः
चतुर्थी
खाण्डिकाय
खाण्डिकाभ्याम्
खाण्डिकेभ्यः
पञ्चमी
खाण्डिकात् / खाण्डिकाद्
खाण्डिकाभ्याम्
खाण्डिकेभ्यः
षष्ठी
खाण्डिकस्य
खाण्डिकयोः
खाण्डिकानाम्
सप्तमी
खाण्डिके
खाण्डिकयोः
खाण्डिकेषु