खाडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडितवत् / खाडितवद्
खाडितवती
खाडितवन्ति
सम्बोधन
खाडितवत् / खाडितवद्
खाडितवती
खाडितवन्ति
द्वितीया
खाडितवत् / खाडितवद्
खाडितवती
खाडितवन्ति
तृतीया
खाडितवता
खाडितवद्भ्याम्
खाडितवद्भिः
चतुर्थी
खाडितवते
खाडितवद्भ्याम्
खाडितवद्भ्यः
पञ्चमी
खाडितवतः
खाडितवद्भ्याम्
खाडितवद्भ्यः
षष्ठी
खाडितवतः
खाडितवतोः
खाडितवताम्
सप्तमी
खाडितवति
खाडितवतोः
खाडितवत्सु
 
एक
द्वि
बहु
प्रथमा
खाडितवत् / खाडितवद्
खाडितवती
खाडितवन्ति
सम्बोधन
खाडितवत् / खाडितवद्
खाडितवती
खाडितवन्ति
द्वितीया
खाडितवत् / खाडितवद्
खाडितवती
खाडितवन्ति
तृतीया
खाडितवता
खाडितवद्भ्याम्
खाडितवद्भिः
चतुर्थी
खाडितवते
खाडितवद्भ्याम्
खाडितवद्भ्यः
पञ्चमी
खाडितवतः
खाडितवद्भ्याम्
खाडितवद्भ्यः
षष्ठी
खाडितवतः
खाडितवतोः
खाडितवताम्
सप्तमी
खाडितवति
खाडितवतोः
खाडितवत्सु


अन्याः