खाडायनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडायनीयम्
खाडायनीये
खाडायनीयानि
सम्बोधन
खाडायनीय
खाडायनीये
खाडायनीयानि
द्वितीया
खाडायनीयम्
खाडायनीये
खाडायनीयानि
तृतीया
खाडायनीयेन
खाडायनीयाभ्याम्
खाडायनीयैः
चतुर्थी
खाडायनीयाय
खाडायनीयाभ्याम्
खाडायनीयेभ्यः
पञ्चमी
खाडायनीयात् / खाडायनीयाद्
खाडायनीयाभ्याम्
खाडायनीयेभ्यः
षष्ठी
खाडायनीयस्य
खाडायनीययोः
खाडायनीयानाम्
सप्तमी
खाडायनीये
खाडायनीययोः
खाडायनीयेषु
 
एक
द्वि
बहु
प्रथमा
खाडायनीयम्
खाडायनीये
खाडायनीयानि
सम्बोधन
खाडायनीय
खाडायनीये
खाडायनीयानि
द्वितीया
खाडायनीयम्
खाडायनीये
खाडायनीयानि
तृतीया
खाडायनीयेन
खाडायनीयाभ्याम्
खाडायनीयैः
चतुर्थी
खाडायनीयाय
खाडायनीयाभ्याम्
खाडायनीयेभ्यः
पञ्चमी
खाडायनीयात् / खाडायनीयाद्
खाडायनीयाभ्याम्
खाडायनीयेभ्यः
षष्ठी
खाडायनीयस्य
खाडायनीययोः
खाडायनीयानाम्
सप्तमी
खाडायनीये
खाडायनीययोः
खाडायनीयेषु


अन्याः