खाडयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडयत् / खाडयद्
खाडयन्ती
खाडयन्ति
सम्बोधन
खाडयत् / खाडयद्
खाडयन्ती
खाडयन्ति
द्वितीया
खाडयत् / खाडयद्
खाडयन्ती
खाडयन्ति
तृतीया
खाडयता
खाडयद्भ्याम्
खाडयद्भिः
चतुर्थी
खाडयते
खाडयद्भ्याम्
खाडयद्भ्यः
पञ्चमी
खाडयतः
खाडयद्भ्याम्
खाडयद्भ्यः
षष्ठी
खाडयतः
खाडयतोः
खाडयताम्
सप्तमी
खाडयति
खाडयतोः
खाडयत्सु
 
एक
द्वि
बहु
प्रथमा
खाडयत् / खाडयद्
खाडयन्ती
खाडयन्ति
सम्बोधन
खाडयत् / खाडयद्
खाडयन्ती
खाडयन्ति
द्वितीया
खाडयत् / खाडयद्
खाडयन्ती
खाडयन्ति
तृतीया
खाडयता
खाडयद्भ्याम्
खाडयद्भिः
चतुर्थी
खाडयते
खाडयद्भ्याम्
खाडयद्भ्यः
पञ्चमी
खाडयतः
खाडयद्भ्याम्
खाडयद्भ्यः
षष्ठी
खाडयतः
खाडयतोः
खाडयताम्
सप्तमी
खाडयति
खाडयतोः
खाडयत्सु


अन्याः