खषितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खषितवत् / खषितवद्
खषितवती
खषितवन्ति
सम्बोधन
खषितवत् / खषितवद्
खषितवती
खषितवन्ति
द्वितीया
खषितवत् / खषितवद्
खषितवती
खषितवन्ति
तृतीया
खषितवता
खषितवद्भ्याम्
खषितवद्भिः
चतुर्थी
खषितवते
खषितवद्भ्याम्
खषितवद्भ्यः
पञ्चमी
खषितवतः
खषितवद्भ्याम्
खषितवद्भ्यः
षष्ठी
खषितवतः
खषितवतोः
खषितवताम्
सप्तमी
खषितवति
खषितवतोः
खषितवत्सु
 
एक
द्वि
बहु
प्रथमा
खषितवत् / खषितवद्
खषितवती
खषितवन्ति
सम्बोधन
खषितवत् / खषितवद्
खषितवती
खषितवन्ति
द्वितीया
खषितवत् / खषितवद्
खषितवती
खषितवन्ति
तृतीया
खषितवता
खषितवद्भ्याम्
खषितवद्भिः
चतुर्थी
खषितवते
खषितवद्भ्याम्
खषितवद्भ्यः
पञ्चमी
खषितवतः
खषितवद्भ्याम्
खषितवद्भ्यः
षष्ठी
खषितवतः
खषितवतोः
खषितवताम्
सप्तमी
खषितवति
खषितवतोः
खषितवत्सु


अन्याः