खषत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खषत् / खषद्
खषन्ती
खषन्ति
सम्बोधन
खषत् / खषद्
खषन्ती
खषन्ति
द्वितीया
खषत् / खषद्
खषन्ती
खषन्ति
तृतीया
खषता
खषद्भ्याम्
खषद्भिः
चतुर्थी
खषते
खषद्भ्याम्
खषद्भ्यः
पञ्चमी
खषतः
खषद्भ्याम्
खषद्भ्यः
षष्ठी
खषतः
खषतोः
खषताम्
सप्तमी
खषति
खषतोः
खषत्सु
 
एक
द्वि
बहु
प्रथमा
खषत् / खषद्
खषन्ती
खषन्ति
सम्बोधन
खषत् / खषद्
खषन्ती
खषन्ति
द्वितीया
खषत् / खषद्
खषन्ती
खषन्ति
तृतीया
खषता
खषद्भ्याम्
खषद्भिः
चतुर्थी
खषते
खषद्भ्याम्
खषद्भ्यः
पञ्चमी
खषतः
खषद्भ्याम्
खषद्भ्यः
षष्ठी
खषतः
खषतोः
खषताम्
सप्तमी
खषति
खषतोः
खषत्सु


अन्याः