खव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खवः
खवौ
खवाः
सम्बोधन
खव
खवौ
खवाः
द्वितीया
खवम्
खवौ
खवान्
तृतीया
खवेन
खवाभ्याम्
खवैः
चतुर्थी
खवाय
खवाभ्याम्
खवेभ्यः
पञ्चमी
खवात् / खवाद्
खवाभ्याम्
खवेभ्यः
षष्ठी
खवस्य
खवयोः
खवानाम्
सप्तमी
खवे
खवयोः
खवेषु
 
एक
द्वि
बहु
प्रथमा
खवः
खवौ
खवाः
सम्बोधन
खव
खवौ
खवाः
द्वितीया
खवम्
खवौ
खवान्
तृतीया
खवेन
खवाभ्याम्
खवैः
चतुर्थी
खवाय
खवाभ्याम्
खवेभ्यः
पञ्चमी
खवात् / खवाद्
खवाभ्याम्
खवेभ्यः
षष्ठी
खवस्य
खवयोः
खवानाम्
सप्तमी
खवे
खवयोः
खवेषु


अन्याः