खवितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खवितवत् / खवितवद्
खवितवती
खवितवन्ति
सम्बोधन
खवितवत् / खवितवद्
खवितवती
खवितवन्ति
द्वितीया
खवितवत् / खवितवद्
खवितवती
खवितवन्ति
तृतीया
खवितवता
खवितवद्भ्याम्
खवितवद्भिः
चतुर्थी
खवितवते
खवितवद्भ्याम्
खवितवद्भ्यः
पञ्चमी
खवितवतः
खवितवद्भ्याम्
खवितवद्भ्यः
षष्ठी
खवितवतः
खवितवतोः
खवितवताम्
सप्तमी
खवितवति
खवितवतोः
खवितवत्सु
 
एक
द्वि
बहु
प्रथमा
खवितवत् / खवितवद्
खवितवती
खवितवन्ति
सम्बोधन
खवितवत् / खवितवद्
खवितवती
खवितवन्ति
द्वितीया
खवितवत् / खवितवद्
खवितवती
खवितवन्ति
तृतीया
खवितवता
खवितवद्भ्याम्
खवितवद्भिः
चतुर्थी
खवितवते
खवितवद्भ्याम्
खवितवद्भ्यः
पञ्चमी
खवितवतः
खवितवद्भ्याम्
खवितवद्भ्यः
षष्ठी
खवितवतः
खवितवतोः
खवितवताम्
सप्तमी
खवितवति
खवितवतोः
खवितवत्सु


अन्याः