खलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलितवत् / खलितवद्
खलितवती
खलितवन्ति
सम्बोधन
खलितवत् / खलितवद्
खलितवती
खलितवन्ति
द्वितीया
खलितवत् / खलितवद्
खलितवती
खलितवन्ति
तृतीया
खलितवता
खलितवद्भ्याम्
खलितवद्भिः
चतुर्थी
खलितवते
खलितवद्भ्याम्
खलितवद्भ्यः
पञ्चमी
खलितवतः
खलितवद्भ्याम्
खलितवद्भ्यः
षष्ठी
खलितवतः
खलितवतोः
खलितवताम्
सप्तमी
खलितवति
खलितवतोः
खलितवत्सु
 
एक
द्वि
बहु
प्रथमा
खलितवत् / खलितवद्
खलितवती
खलितवन्ति
सम्बोधन
खलितवत् / खलितवद्
खलितवती
खलितवन्ति
द्वितीया
खलितवत् / खलितवद्
खलितवती
खलितवन्ति
तृतीया
खलितवता
खलितवद्भ्याम्
खलितवद्भिः
चतुर्थी
खलितवते
खलितवद्भ्याम्
खलितवद्भ्यः
पञ्चमी
खलितवतः
खलितवद्भ्याम्
खलितवद्भ्यः
षष्ठी
खलितवतः
खलितवतोः
खलितवताम्
सप्तमी
खलितवति
खलितवतोः
खलितवत्सु


अन्याः